A 390-25 Rādhāvinodakāvya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 390/25
Title: Rādhāvinodakāvya
Dimensions: 24.3 x 10.6 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3370
Remarks:


Reel No. A 390-25 Inventory No. 43505

Title Rādhāvinodakāvya

Author Rāmacandra

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.3 x 10.6 cm

Folios 1

Lines per Folio 15

Foliation figures in lower left-corner on the recto

Scribe Lakṣmīdhara

Date of Copying SAM 1854

Place of Copying Śrīviṃdhyeśvarai devyā samīlpe

Place of Deposit NAK

Accession No. 5/3370

Manuscript Features

Excerpts

Beginning

śrīgaṇesāya namaḥ || ||

mālīno vanamālī mālīno vanamālī ||

mālīno vanamālī mālīno vatu mālī (2) || 1 ||

vidhusuhṛdvirahānalapīḍitā (3)

vidhu suhṛttaralālinapīḍitā ||

vidhusuhṛdvihālinapīḍitā

vidhusuhṛtsugirogiradīḍitā || 2 ||

udayate dayate dayate śaśī

sakhikarir akarirs timirākaraiḥ || (4)

diśam imāṃ caramāṃ caramāramaṃ

kamalakomalalolavilocanaṃ || 3 || (fol. 1v1–4)

End

athalayākalayā kalayā śubhaṃ

vanaja dāmajadāmaja dīptimān ||

ha(8)rir agāt tama agāt tam agāc ca sā

mudam atīvam atīvadṛśosthitā (!) || 18 ||

rāmacaṃdrakavinā kavinādaḥ

pū(9)ruṣottamasutena sutena ||

rādhikāhṛdayaśokadam āsīd

rādhikāhṛdayaśokadam ārāt || 19 || (fol. 1v7–9)

Colophon

iti (10) śrīrāmacaṃdrakaviviracitaṃ rādhivinodākhyaṃ kāvyaṃ saṃpūrṇam || śubham || likhitaṃ jyauti(11)rvillakṣmīdhareṇa śrīviṃdhyeśvarīdevyā[[ḥ]] samīpeḥ (!) || saṃ 1854 pauṣavadī 11 gurau svārthaṃ parārthaṃ (fol. 1v9–11)

Microfilm Details

Reel No. A 390/25

Date of Filming 13-07-1972

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 07-11-2005

Bibliography